Tṛtīyo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

तृतीयोऽधिकारः

tṛtīyo'dhikāraḥ

gotraprabhedasaṃgrahaślokaḥ
sattvāgratvaṃ svabhāvaśca liṅgaṃ gotraprabhedatā|
ādīnavo'nuśaṃsaśca dvidhaupamyaṃ caturvidhā||1||

anena gotrasyāstitvamagratvaṃ svabhāvo liṅgaṃ bheda ādīnapravo'nuśaṃso dvidhaupamyaṃ cetyeṣa prabhedaḥ saṃgṛhītaḥ| ete ca prabhedāḥ pratyekaṃ caturvidhāḥ|

anena gotrāstitvavibhāge ślokaḥ|
dhātūnāmadhimukteśca pratipatteśca bhedataḥ|
phalabhedopalabdheśca gotrāstitvaṃ nirūpyate||2||

nānādhātukatvātsattvānāmaparimāṇo dhātuprabhedo yathoktamakṣarāśisūtre| tasmādevaṃjātīyako 'pi dhātubhedaḥ pratyetavyaḥ iti| asti yānatraye gotrabhedaḥ| adhimuktibhedo 'pi sattvānāmupalabhyate| prathamata eva kasyacit kvacideva yāne'dhimuktirbhavati| so'ntareṇa gotrabhedaṃ na syāt| utpāditāyāmapi ca pratyayavaśenādhimuktau pratipattibheda upalabhyate kaścinnirboḍhā bhavati kaścinneti so 'ntareṇa gotraprabhedaṃ na syāt| phalabhedaścopalabhyate hīnamadhyaviśiṣṭā bodhayaḥ| so 'ntareṇa gotrabhedaṃ na syāt bījānurūpatvāt phalasya|

agratvavibhāge ślokaḥ|
udagratve'tha sarvatve mahārthatve'kṣayāya ca|
śubhasya tannimittatvāt gotragratvaṃ vidhīyate||3||

atra gotrasya caturvidhena nimittatvenāgratvaṃ darśayati| taddhi gotraṃ kuśalamūlānāmudagratve nimittaṃ, sarvatve, mahārthatve, akṣayatve ca| na hi śrāvakāṇāṃ tathodagrāṇi kuśalamūlāni, na ca sarvāṇi santi, balavaiśāradyādyabhāvāt| na ca mahārthānyaparārthatvāt| na cākṣayāṇyanupadhiśeṣanirvāṇāvasānatvāt|

lakṣaṇavibhāge ślokaḥ|
prakṛtyā paripuṣṭaṃ ca āśrayaścāśritaṃ ca tat|
sadasaccaiva vijñeyaṃ guṇottāraṇatārthataḥ||4||

etena caturvidhaṃ gotraṃ darśayati| prakṛtisthaṃ samudānītamāśrayasvabhāvamāśritasvabhāvaṃ ca tadeva yathākramam| tatpunarhetubhāvena sat phalabhāvenāsat guṇottāraṇārthena gotraṃ veditavyaṃ guṇā uttarantyasmādudbhavantīti kṛtvā|

liṅgavibhāge ślokaḥ|
kāruṇyamadhimuktiśca kṣāntiścādiprayogataḥ|
samācāraḥ śubhasyāpi gotraliṅgaṃ nirūpyate||5||

caturvidhaṃ liṅgaṃ bodhisattvagotre| ādiprayogata eva kāruṇyaṃ sattveṣu| adhimuktirmahāyānadharme| kṣāntirduṣkaracaryāyāṃ sahiṣṇutārthena| samācāraśca pāramitāmayasya kuśalasyeti|

prabhedavibhāge ślokaḥ|
niyatāniyataṃ gotramahāryaṃ hāryameva ca|
pratyayairgotrabhedo 'yaṃ samāsena caturvidhaḥ||6||

samāsena caturvidhaṃ gotraṃ niyatāniyataṃ tadeva yathākramaṃ pratyayairahāryaṃ hāryaṃ ceti| ādīnavavibhāge ślokaḥ|

kleśābhyāsaḥ kumitratvaṃ vighātaḥ paratantratā|
gotrasyādīnavo jñeyaḥ samāsena caturvidhaḥ||7||

bodhisattvagotre samāsena caturvidha ādīnavo yena gotrastho'guṇeṣu pravartate| kleśabāhulyam, akalyāṇamitratā, upakaraṇavighātaḥ, pāratantryaṃ ca|

anuśaṃsavibhāge ślokaḥ|
cirādapāyagamanamāśumokṣaśca tatra ca|
tanuduḥkhopasaṃvittiḥ sodvegā sattvapācanā||8||

caturvidho bodhisattvasya gotre'nuśaṃsaḥ| cireṇāpāyān gacchati| kṣipraṃ ca tebhyo mucyate| mṛdukaṃ ca duḥkhaṃ teṣūpapannaḥ pratisaṃvedayate| saṃvignacetāstadupapannāṃśca sattvānkaruṇāyamānaḥ paripācayati|

mahāsuvarṇagotraupamye ślokaḥ|
suvarṇagotravat jñeyamameyaśubhatāśrayaḥ|
jñānanirmalatāyogaprabhāvāṇāṃ ca niśrayaḥ||9||

mahāsuvarṇagotraṃ hi caturvidhasya suvarṇasyāśrayo bhavati| prabhūtasya, prabhāsvarasya, nirmalasya, karmaṇyasya ca| tatsādharmyeṇa bodhisattvagotramaprameyakuśalamūlāśrayaḥ| jñānāśrayaḥ| kleśanairmalyāprāptyāśrayaḥ| abhijñādiprabhāvāśrayaśca| tasmānmahāsuvarṇagotropamaṃ veditavyam|

mahāratnagotraupamye ślokaḥ|
suratnagotravajjñeyaṃ mahābodhinimittataḥ|
mahājñānasamādhyāryamahāsattvārthaniśrayāt||10||

mahāratnagotraṃ hi caturvidharatnāśrayo bhavati| jātyasya varṇasaṃpannasya saṃsthānasaṃpannasya pramāṇasaṃpannasya ca| tadupamaṃ bodhisattvagotraṃ veditavyam, mahābodhinimittatvāt, mahājñānanimittatvāt, āryasamādhinimittatvāt, cittasya hi saṃsthitiḥ samādhiḥ, mahāsattvaparipākanimittatvācca bahusattvaparipācanāt|

agotrasthavibhāge ślokaḥ|
aikāntiko duścarite 'sti kaścit
kaścit samudghātitaśukladharmā|
amokṣabhāgīyaśubho'sti kaścin
nihīnaśuklo'styapi hetuhīnaḥ||11||

aparinirvāṇadharmaka etasminnagotrastho'bhipretaḥ| sa ca samāsato dvividhaḥ| tatkālāparinirvāṇadharmā atyantaṃ ca| tatkālāparinirvāṇadharmā caturvidhaḥ| duścaritaikāntikaḥ, samucchinnakuśalamūlaḥ, amokṣabhāgīyakuśalamūlaḥ, hīnakuśalamūlaścāparipūrṇasaṃbhāraḥ| atyantāparinirvāṇadharmā tu hetuhino yasya parinirvāṇagotrameva nāsti|

prakṛtiparipuṣṭagotramāhātmye ślokaḥ|
gāmbhīryaudāryavāde parahitakaraṇāyodite dīrghadharme
ajñātvaivādhimuktirbhavati suvipulā saṃprapattikṣamā ca|
saṃpattiścāvasāne dvayagataparamā yadbhavatyeva teṣāṃ
tajjñeyaṃ bodhisattvaprakṛtiguṇavatastatprapuṣṭācca gotrāt||12||

yadgābhī[mbhī]ryodāryavādini parahitakriyārthamukte vistīrṇe mahāyānadharme gāmbhīryaudāryārthamajñātvaivādhimuktirvipulā bhavati, pratipattau cotsāhaḥ[cākhedaḥ] saṃpattiścāvasāne mahābodhirdvayagatāyāḥ saṃpatteḥ paramā, tatprakṛtyā guṇavataḥ paripuṣṭasya ca bodhisattvagotrasya māhātmyaṃ veditavyam| dvayagatā iti dvaye laukikāḥ śrāvakāśca| parameti viśiṣṭā|

phalato gotraviśeṣaṇe ślokaḥ|
suvipulaguṇabodhivṛkṣavṛddhyai ghanasukhaduḥkhaśamopalabdhaye ca|
svaparahitasukhakriyā phalatvād bhavati samudagra[samūlamudagra]gotrametat||13||

svaparahitaphalasya bodhivṛkṣasya praśastamūlatvamanena bodhisattvagotraṃ saṃdarśitam|

|| mahāyānasūtrālaṃkāre gotrādhikārastṛtīyaḥ||